B 319-6 Kumārasambhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 319/6
Title: Kumārasambhava
Dimensions: 27.2 x 12.1 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1845
Remarks:
Reel No. B 319-6 Inventory No. 36821
Title Kumārasaṃbhava
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.2 x 12.1 cm
Folios 30
Lines per Folio 10
Foliation figures in the upper left-hand margin under the abbreviation kumā and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 4/1845
Manuscript Features
Excerpts
Beginning
oṃ namo vighnarājāya
asty uttarasyāṃ diśi devatātmā
himālayo nāma nagādhirājaḥ
pūrvāparau toyanidhī vagāhya
sthitaḥ pṛthivyā iva mānadaṃḍaḥ
yaṃ sarvaśailāḥ parikalpya vatsaṃ
merau sthite dogdhari dohadakṣe
bhāsvaṃti ratnāni mahauṣadhīś ca
pṛthūpadiṣṭāṃ duduhur dharitrīṃ (fol. 1v1–3)
End
atha vibudhagaṇāṃs tān iṃdumaulir visṛjya
kṣitidharapatikanyām ādadānaḥ kareṇa
kanakakalasarakṣā (!) bhaktiśobhāsanāthaṃ
kṣitiviracitaśayyaṃ kautukāgāram āgāt 94
navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ
vadanam apaharaṃtīṃ tatkṛtotkṣepam īśaḥ
api śayanasakhībhyo dattavācaṃ kathaṃcit
pramathumukhavikārair (!) hāsayāmāsa gū[ḍham] 95 (fol. 29v10–30r3)
Colophon
iti śrīkumārasaṃṣṭhasabhave (!) mahākāvye kaviśrīkālidāsakṛtau umāpariṇayo nāmaḥ (!) saptamo (!) sarggaḥ (fol. 30r3–4)
Microfilm Details
Reel No. B 319/6
Date of Filming 10-07-1972
Exposures 33
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-03-2007
Bibliography