B 319-6 Kumārasambhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 319/6
Title: Kumārasambhava
Dimensions: 27.2 x 12.1 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1845
Remarks:


Reel No. B 319-6 Inventory No. 36821

Title Kumārasaṃbhava

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 12.1 cm

Folios 30

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation kumā and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/1845

Manuscript Features

Excerpts

Beginning

oṃ namo vighnarājāya

asty uttarasyāṃ diśi devatātmā

himālayo nāma nagādhirājaḥ

pūrvāparau toyanidhī vagāhya

sthitaḥ pṛthivyā iva mānadaṃḍaḥ

yaṃ sarvaśailāḥ parikalpya vatsaṃ

merau sthite dogdhari dohadakṣe

bhāsvaṃti ratnāni mahauṣadhīś ca

pṛthūpadiṣṭāṃ duduhur dharitrīṃ (fol. 1v1–3)

End

atha vibudhagaṇāṃs tān iṃdumaulir visṛjya

kṣitidharapatikanyām ādadānaḥ kareṇa

kanakakalasarakṣā (!) bhaktiśobhāsanāthaṃ

kṣitiviracitaśayyaṃ kautukāgāram āgāt 94

navapariṇayalajjābhūṣaṇāṃ tatra gaurīṃ

vadanam apaharaṃtīṃ tatkṛtotkṣepam īśaḥ

api śayanasakhībhyo dattavācaṃ kathaṃcit

pramathumukhavikārair (!) hāsayāmāsa gū[ḍham] 95 (fol. 29v10–30r3)

Colophon

iti śrīkumārasaṃṣṭhasabhave (!) mahākāvye kaviśrīkālidāsakṛtau umāpariṇayo nāmaḥ (!) saptamo (!) sarggaḥ (fol. 30r3–4)

Microfilm Details

Reel No. B 319/6

Date of Filming 10-07-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-03-2007

Bibliography